A 393-8 Rāsalīlākāvya
Manuscript culture infobox
Filmed in: A 393/8
Title: Rāsalīlākāvya
Dimensions: 24.5 x 10.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7274
Remarks:
Title Rāsalīlākāvya
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 25.2 x 11.6 cm
Folios 37
Lines per Folio 10
Foliation figures in the upper left and lower right margins of the verso.
Place of Deposit NAK
Accession No. 5-7274
Manuscript Features
After the first line the last folio has been covered by a second hand with some unrelated text.
Excerpts
Beginning
śrīmahāmaṃgalamūrta[[ye]] namaḥ ||
sāṃbuvāridharaśyāmāṃ jagajjāḍyaikakhaṃḍinīṃ ||
bhīṣaṇādbhutarūpāṃ tāṃ stumaḥ śrīparadevatāṃ || ||
sānaṃdaṃ vrajataruṇīgaṇekṣaṇānām
ullāsaṃ racayati naṃdanaṃdaneṃdau ||
susphītasmitamayakaumudīprakāśe
maryādā sapadi jahe [[']]tara[[nna]]dhināsāṃ || || 1 || <ref> The second half of pāda d is unmetrical and unclear.</ref>
ramyārthaṃ sphuṭarasaharṣavarṣam aṃtas
tadgītaṃ madhurim(!) avisphuranmanojaṃ ||
tadvādhaṃ samṛdumṛdaṃgatālataṃtrī-
huṃkāraṃ mathitamanaḥ samudrasāraṃ || 2 || (fol. 1v1-4)
<references/>
End
yātīṃduś caramam ihācalaṃ samastās
tārāś ca svabhavanam aṃbare vindat pa
ta dhāmo vayam api pātapūyam evaṃ
bhāvīśvaḥ(!) samadhikasuṃdaro vihāraḥ || 125 ||<ref> Unmetrical and unclear.</ref>
iti protkāmaṃdasmitamadhuravaktrāṃbujarucau prayāte tās tasmin sahatija(!)manobhiḥ sakhiyute praharṣiṇyaḥ sarvā vrajamṛgadaśaḥ sādbhutarasā muhuḥ paśyaṃtyas taṃ nijanijam athāvāsam agaman || 126 || || || || (fol. 8v8-9r1) <references/>
Microfilm Details
Reel No. A 393/8
Date of Filming 14-07-1972
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks The third exposure is filmed twice.
Catalogued by JU
Date 29-10-2003