A 393-8 Rāsalīlākāvya

Manuscript culture infobox

Filmed in: A 393/8
Title: Rāsalīlākāvya
Dimensions: 24.5 x 10.6 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7274
Remarks:

Title Rāsalīlākāvya

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.2 x 11.6 cm

Folios 37

Lines per Folio 10

Foliation figures in the upper left and lower right margins of the verso.

Place of Deposit NAK

Accession No. 5-7274

Manuscript Features

After the first line the last folio has been covered by a second hand with some unrelated text.

Excerpts

Beginning

śrīmahāmaṃgalamūrta[[ye]] namaḥ ||

sāṃbuvāridharaśyāmāṃ jagajjāḍyaikakhaṃḍinīṃ ||
bhīṣaṇādbhutarūpāṃ tāṃ stumaḥ śrīparadevatāṃ || ||

sānaṃdaṃ vrajataruṇīgaṇekṣaṇānām
ullāsaṃ racayati naṃdanaṃdaneṃdau ||
susphītasmitamayakaumudīprakāśe
maryādā sapadi jahe [[']]tara[[nna]]dhināsāṃ || || 1 || <ref> The second half of pāda d is unmetrical and unclear.</ref>

ramyārthaṃ sphuṭarasaharṣavarṣam aṃtas
tadgītaṃ madhurim(!) avisphuranmanojaṃ ||
tadvādhaṃ samṛdumṛdaṃgatālataṃtrī-
huṃkāraṃ mathitamanaḥ samudrasāraṃ || 2 || (fol. 1v1-4) <references/>

End

yātīṃduś caramam ihācalaṃ samastās
tārāś ca svabhavanam aṃbare vindat pa
ta dhāmo vayam api pātapūyam evaṃ
bhāvīśvaḥ(!) samadhikasuṃdaro vihāraḥ || 125 ||<ref> Unmetrical and unclear.</ref>

iti protkāmaṃdasmitamadhuravaktrāṃbujarucau prayāte tās tasmin sahatija(!)manobhiḥ sakhiyute praharṣiṇyaḥ sarvā vrajamṛgadaśaḥ sādbhutarasā muhuḥ paśyaṃtyas taṃ nijanijam athāvāsam agaman || 126 || || || || (fol. 8v8-9r1) <references/>

Microfilm Details

Reel No. A 393/8

Date of Filming 14-07-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks The third exposure is filmed twice.

Catalogued by JU

Date 29-10-2003